Declension table of vyutthita

Deva

NeuterSingularDualPlural
Nominativevyutthitam vyutthite vyutthitāni
Vocativevyutthita vyutthite vyutthitāni
Accusativevyutthitam vyutthite vyutthitāni
Instrumentalvyutthitena vyutthitābhyām vyutthitaiḥ
Dativevyutthitāya vyutthitābhyām vyutthitebhyaḥ
Ablativevyutthitāt vyutthitābhyām vyutthitebhyaḥ
Genitivevyutthitasya vyutthitayoḥ vyutthitānām
Locativevyutthite vyutthitayoḥ vyutthiteṣu

Compound vyutthita -

Adverb -vyutthitam -vyutthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria