Declension table of vyutthānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vyutthānam | vyutthāne | vyutthānāni |
Vocative | vyutthāna | vyutthāne | vyutthānāni |
Accusative | vyutthānam | vyutthāne | vyutthānāni |
Instrumental | vyutthānena | vyutthānābhyām | vyutthānaiḥ |
Dative | vyutthānāya | vyutthānābhyām | vyutthānebhyaḥ |
Ablative | vyutthānāt | vyutthānābhyām | vyutthānebhyaḥ |
Genitive | vyutthānasya | vyutthānayoḥ | vyutthānānām |
Locative | vyutthāne | vyutthānayoḥ | vyutthāneṣu |