Declension table of vyutpattivāda

Deva

MasculineSingularDualPlural
Nominativevyutpattivādaḥ vyutpattivādau vyutpattivādāḥ
Vocativevyutpattivāda vyutpattivādau vyutpattivādāḥ
Accusativevyutpattivādam vyutpattivādau vyutpattivādān
Instrumentalvyutpattivādena vyutpattivādābhyām vyutpattivādaiḥ vyutpattivādebhiḥ
Dativevyutpattivādāya vyutpattivādābhyām vyutpattivādebhyaḥ
Ablativevyutpattivādāt vyutpattivādābhyām vyutpattivādebhyaḥ
Genitivevyutpattivādasya vyutpattivādayoḥ vyutpattivādānām
Locativevyutpattivāde vyutpattivādayoḥ vyutpattivādeṣu

Compound vyutpattivāda -

Adverb -vyutpattivādam -vyutpattivādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria