Declension table of vyutpattipakṣinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vyutpattipakṣi | vyutpattipakṣiṇī | vyutpattipakṣīṇi |
Vocative | vyutpattipakṣin vyutpattipakṣi | vyutpattipakṣiṇī | vyutpattipakṣīṇi |
Accusative | vyutpattipakṣi | vyutpattipakṣiṇī | vyutpattipakṣīṇi |
Instrumental | vyutpattipakṣiṇā | vyutpattipakṣibhyām | vyutpattipakṣibhiḥ |
Dative | vyutpattipakṣiṇe | vyutpattipakṣibhyām | vyutpattipakṣibhyaḥ |
Ablative | vyutpattipakṣiṇaḥ | vyutpattipakṣibhyām | vyutpattipakṣibhyaḥ |
Genitive | vyutpattipakṣiṇaḥ | vyutpattipakṣiṇoḥ | vyutpattipakṣiṇām |
Locative | vyutpattipakṣiṇi | vyutpattipakṣiṇoḥ | vyutpattipakṣiṣu |