Declension table of vyutpattipakṣa

Deva

MasculineSingularDualPlural
Nominativevyutpattipakṣaḥ vyutpattipakṣau vyutpattipakṣāḥ
Vocativevyutpattipakṣa vyutpattipakṣau vyutpattipakṣāḥ
Accusativevyutpattipakṣam vyutpattipakṣau vyutpattipakṣān
Instrumentalvyutpattipakṣeṇa vyutpattipakṣābhyām vyutpattipakṣaiḥ vyutpattipakṣebhiḥ
Dativevyutpattipakṣāya vyutpattipakṣābhyām vyutpattipakṣebhyaḥ
Ablativevyutpattipakṣāt vyutpattipakṣābhyām vyutpattipakṣebhyaḥ
Genitivevyutpattipakṣasya vyutpattipakṣayoḥ vyutpattipakṣāṇām
Locativevyutpattipakṣe vyutpattipakṣayoḥ vyutpattipakṣeṣu

Compound vyutpattipakṣa -

Adverb -vyutpattipakṣam -vyutpattipakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria