Declension table of vyutpannasaṅketa

Deva

MasculineSingularDualPlural
Nominativevyutpannasaṅketaḥ vyutpannasaṅketau vyutpannasaṅketāḥ
Vocativevyutpannasaṅketa vyutpannasaṅketau vyutpannasaṅketāḥ
Accusativevyutpannasaṅketam vyutpannasaṅketau vyutpannasaṅketān
Instrumentalvyutpannasaṅketena vyutpannasaṅketābhyām vyutpannasaṅketaiḥ vyutpannasaṅketebhiḥ
Dativevyutpannasaṅketāya vyutpannasaṅketābhyām vyutpannasaṅketebhyaḥ
Ablativevyutpannasaṅketāt vyutpannasaṅketābhyām vyutpannasaṅketebhyaḥ
Genitivevyutpannasaṅketasya vyutpannasaṅketayoḥ vyutpannasaṅketānām
Locativevyutpannasaṅkete vyutpannasaṅketayoḥ vyutpannasaṅketeṣu

Compound vyutpannasaṅketa -

Adverb -vyutpannasaṅketam -vyutpannasaṅketāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria