सुबन्तावली व्युत्क्रान्ता

Roma

स्त्रीएकद्विबहु
प्रथमाव्युत्क्रान्ता व्युत्क्रान्ते व्युत्क्रान्ताः
सम्बोधनम्व्युत्क्रान्ते व्युत्क्रान्ते व्युत्क्रान्ताः
द्वितीयाव्युत्क्रान्ताम् व्युत्क्रान्ते व्युत्क्रान्ताः
तृतीयाव्युत्क्रान्तया व्युत्क्रान्ताभ्याम् व्युत्क्रान्ताभिः
चतुर्थीव्युत्क्रान्तायै व्युत्क्रान्ताभ्याम् व्युत्क्रान्ताभ्यः
पञ्चमीव्युत्क्रान्तायाः व्युत्क्रान्ताभ्याम् व्युत्क्रान्ताभ्यः
षष्ठीव्युत्क्रान्तायाः व्युत्क्रान्तयोः व्युत्क्रान्तानाम्
सप्तमीव्युत्क्रान्तायाम् व्युत्क्रान्तयोः व्युत्क्रान्तासु

अव्यय ॰व्युत्क्रान्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria