Declension table of vyudasta

Deva

MasculineSingularDualPlural
Nominativevyudastaḥ vyudastau vyudastāḥ
Vocativevyudasta vyudastau vyudastāḥ
Accusativevyudastam vyudastau vyudastān
Instrumentalvyudastena vyudastābhyām vyudastaiḥ vyudastebhiḥ
Dativevyudastāya vyudastābhyām vyudastebhyaḥ
Ablativevyudastāt vyudastābhyām vyudastebhyaḥ
Genitivevyudastasya vyudastayoḥ vyudastānām
Locativevyudaste vyudastayoḥ vyudasteṣu

Compound vyudasta -

Adverb -vyudastam -vyudastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria