Declension table of vyomaśiva

Deva

MasculineSingularDualPlural
Nominativevyomaśivaḥ vyomaśivau vyomaśivāḥ
Vocativevyomaśiva vyomaśivau vyomaśivāḥ
Accusativevyomaśivam vyomaśivau vyomaśivān
Instrumentalvyomaśivena vyomaśivābhyām vyomaśivaiḥ vyomaśivebhiḥ
Dativevyomaśivāya vyomaśivābhyām vyomaśivebhyaḥ
Ablativevyomaśivāt vyomaśivābhyām vyomaśivebhyaḥ
Genitivevyomaśivasya vyomaśivayoḥ vyomaśivānām
Locativevyomaśive vyomaśivayoḥ vyomaśiveṣu

Compound vyomaśiva -

Adverb -vyomaśivam -vyomaśivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria