Declension table of ?vyomaikāntavihārin

Deva

MasculineSingularDualPlural
Nominativevyomaikāntavihārī vyomaikāntavihāriṇau vyomaikāntavihāriṇaḥ
Vocativevyomaikāntavihārin vyomaikāntavihāriṇau vyomaikāntavihāriṇaḥ
Accusativevyomaikāntavihāriṇam vyomaikāntavihāriṇau vyomaikāntavihāriṇaḥ
Instrumentalvyomaikāntavihāriṇā vyomaikāntavihāribhyām vyomaikāntavihāribhiḥ
Dativevyomaikāntavihāriṇe vyomaikāntavihāribhyām vyomaikāntavihāribhyaḥ
Ablativevyomaikāntavihāriṇaḥ vyomaikāntavihāribhyām vyomaikāntavihāribhyaḥ
Genitivevyomaikāntavihāriṇaḥ vyomaikāntavihāriṇoḥ vyomaikāntavihāriṇām
Locativevyomaikāntavihāriṇi vyomaikāntavihāriṇoḥ vyomaikāntavihāriṣu

Compound vyomaikāntavihāri -

Adverb -vyomaikāntavihāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria