सुबन्तावली ?व्योमैकान्तविहारिन्

Roma

पुमान्एकद्विबहु
प्रथमाव्योमैकान्तविहारी व्योमैकान्तविहारिणौ व्योमैकान्तविहारिणः
सम्बोधनम्व्योमैकान्तविहारिन् व्योमैकान्तविहारिणौ व्योमैकान्तविहारिणः
द्वितीयाव्योमैकान्तविहारिणम् व्योमैकान्तविहारिणौ व्योमैकान्तविहारिणः
तृतीयाव्योमैकान्तविहारिणा व्योमैकान्तविहारिभ्याम् व्योमैकान्तविहारिभिः
चतुर्थीव्योमैकान्तविहारिणे व्योमैकान्तविहारिभ्याम् व्योमैकान्तविहारिभ्यः
पञ्चमीव्योमैकान्तविहारिणः व्योमैकान्तविहारिभ्याम् व्योमैकान्तविहारिभ्यः
षष्ठीव्योमैकान्तविहारिणः व्योमैकान्तविहारिणोः व्योमैकान्तविहारिणाम्
सप्तमीव्योमैकान्तविहारिणि व्योमैकान्तविहारिणोः व्योमैकान्तविहारिषु

समास व्योमैकान्तविहारि

अव्यय ॰व्योमैकान्तविहारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria