Declension table of ?vyomadhvani

Deva

MasculineSingularDualPlural
Nominativevyomadhvaniḥ vyomadhvanī vyomadhvanayaḥ
Vocativevyomadhvane vyomadhvanī vyomadhvanayaḥ
Accusativevyomadhvanim vyomadhvanī vyomadhvanīn
Instrumentalvyomadhvaninā vyomadhvanibhyām vyomadhvanibhiḥ
Dativevyomadhvanaye vyomadhvanibhyām vyomadhvanibhyaḥ
Ablativevyomadhvaneḥ vyomadhvanibhyām vyomadhvanibhyaḥ
Genitivevyomadhvaneḥ vyomadhvanyoḥ vyomadhvanīnām
Locativevyomadhvanau vyomadhvanyoḥ vyomadhvaniṣu

Compound vyomadhvani -

Adverb -vyomadhvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria