सुबन्तावली ?व्योमध्वनि

Roma

पुमान्एकद्विबहु
प्रथमाव्योमध्वनिः व्योमध्वनी व्योमध्वनयः
सम्बोधनम्व्योमध्वने व्योमध्वनी व्योमध्वनयः
द्वितीयाव्योमध्वनिम् व्योमध्वनी व्योमध्वनीन्
तृतीयाव्योमध्वनिना व्योमध्वनिभ्याम् व्योमध्वनिभिः
चतुर्थीव्योमध्वनये व्योमध्वनिभ्याम् व्योमध्वनिभ्यः
पञ्चमीव्योमध्वनेः व्योमध्वनिभ्याम् व्योमध्वनिभ्यः
षष्ठीव्योमध्वनेः व्योमध्वन्योः व्योमध्वनीनाम्
सप्तमीव्योमध्वनौ व्योमध्वन्योः व्योमध्वनिषु

समास व्योमध्वनि

अव्यय ॰व्योमध्वनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria