Declension table of ?vyoṣayiṣyantī

Deva

FeminineSingularDualPlural
Nominativevyoṣayiṣyantī vyoṣayiṣyantyau vyoṣayiṣyantyaḥ
Vocativevyoṣayiṣyanti vyoṣayiṣyantyau vyoṣayiṣyantyaḥ
Accusativevyoṣayiṣyantīm vyoṣayiṣyantyau vyoṣayiṣyantīḥ
Instrumentalvyoṣayiṣyantyā vyoṣayiṣyantībhyām vyoṣayiṣyantībhiḥ
Dativevyoṣayiṣyantyai vyoṣayiṣyantībhyām vyoṣayiṣyantībhyaḥ
Ablativevyoṣayiṣyantyāḥ vyoṣayiṣyantībhyām vyoṣayiṣyantībhyaḥ
Genitivevyoṣayiṣyantyāḥ vyoṣayiṣyantyoḥ vyoṣayiṣyantīnām
Locativevyoṣayiṣyantyām vyoṣayiṣyantyoḥ vyoṣayiṣyantīṣu

Compound vyoṣayiṣyanti - vyoṣayiṣyantī -

Adverb -vyoṣayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria