सुबन्तावली ?व्योषयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाव्योषयिष्यन्ती व्योषयिष्यन्त्यौ व्योषयिष्यन्त्यः
सम्बोधनम्व्योषयिष्यन्ति व्योषयिष्यन्त्यौ व्योषयिष्यन्त्यः
द्वितीयाव्योषयिष्यन्तीम् व्योषयिष्यन्त्यौ व्योषयिष्यन्तीः
तृतीयाव्योषयिष्यन्त्या व्योषयिष्यन्तीभ्याम् व्योषयिष्यन्तीभिः
चतुर्थीव्योषयिष्यन्त्यै व्योषयिष्यन्तीभ्याम् व्योषयिष्यन्तीभ्यः
पञ्चमीव्योषयिष्यन्त्याः व्योषयिष्यन्तीभ्याम् व्योषयिष्यन्तीभ्यः
षष्ठीव्योषयिष्यन्त्याः व्योषयिष्यन्त्योः व्योषयिष्यन्तीनाम्
सप्तमीव्योषयिष्यन्त्याम् व्योषयिष्यन्त्योः व्योषयिष्यन्तीषु

समास व्योषयिष्यन्ति व्योषयिष्यन्ती

अव्यय ॰व्योषयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria