Declension table of vyaveta

Deva

MasculineSingularDualPlural
Nominativevyavetaḥ vyavetau vyavetāḥ
Vocativevyaveta vyavetau vyavetāḥ
Accusativevyavetam vyavetau vyavetān
Instrumentalvyavetena vyavetābhyām vyavetaiḥ vyavetebhiḥ
Dativevyavetāya vyavetābhyām vyavetebhyaḥ
Ablativevyavetāt vyavetābhyām vyavetebhyaḥ
Genitivevyavetasya vyavetayoḥ vyavetānām
Locativevyavete vyavetayoḥ vyaveteṣu

Compound vyaveta -

Adverb -vyavetam -vyavetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria