Declension table of vyavasthita

Deva

NeuterSingularDualPlural
Nominativevyavasthitam vyavasthite vyavasthitāni
Vocativevyavasthita vyavasthite vyavasthitāni
Accusativevyavasthitam vyavasthite vyavasthitāni
Instrumentalvyavasthitena vyavasthitābhyām vyavasthitaiḥ
Dativevyavasthitāya vyavasthitābhyām vyavasthitebhyaḥ
Ablativevyavasthitāt vyavasthitābhyām vyavasthitebhyaḥ
Genitivevyavasthitasya vyavasthitayoḥ vyavasthitānām
Locativevyavasthite vyavasthitayoḥ vyavasthiteṣu

Compound vyavasthita -

Adverb -vyavasthitam -vyavasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria