Declension table of vyavasāyin

Deva

MasculineSingularDualPlural
Nominativevyavasāyī vyavasāyinau vyavasāyinaḥ
Vocativevyavasāyin vyavasāyinau vyavasāyinaḥ
Accusativevyavasāyinam vyavasāyinau vyavasāyinaḥ
Instrumentalvyavasāyinā vyavasāyibhyām vyavasāyibhiḥ
Dativevyavasāyine vyavasāyibhyām vyavasāyibhyaḥ
Ablativevyavasāyinaḥ vyavasāyibhyām vyavasāyibhyaḥ
Genitivevyavasāyinaḥ vyavasāyinoḥ vyavasāyinām
Locativevyavasāyini vyavasāyinoḥ vyavasāyiṣu

Compound vyavasāyi -

Adverb -vyavasāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria