Declension table of vyavahita

Deva

MasculineSingularDualPlural
Nominativevyavahitaḥ vyavahitau vyavahitāḥ
Vocativevyavahita vyavahitau vyavahitāḥ
Accusativevyavahitam vyavahitau vyavahitān
Instrumentalvyavahitena vyavahitābhyām vyavahitaiḥ vyavahitebhiḥ
Dativevyavahitāya vyavahitābhyām vyavahitebhyaḥ
Ablativevyavahitāt vyavahitābhyām vyavahitebhyaḥ
Genitivevyavahitasya vyavahitayoḥ vyavahitānām
Locativevyavahite vyavahitayoḥ vyavahiteṣu

Compound vyavahita -

Adverb -vyavahitam -vyavahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria