Declension table of vyavahāravatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vyavahāravat | vyavahāravantī vyavahāravatī | vyavahāravanti |
Vocative | vyavahāravat | vyavahāravantī vyavahāravatī | vyavahāravanti |
Accusative | vyavahāravat | vyavahāravantī vyavahāravatī | vyavahāravanti |
Instrumental | vyavahāravatā | vyavahāravadbhyām | vyavahāravadbhiḥ |
Dative | vyavahāravate | vyavahāravadbhyām | vyavahāravadbhyaḥ |
Ablative | vyavahāravataḥ | vyavahāravadbhyām | vyavahāravadbhyaḥ |
Genitive | vyavahāravataḥ | vyavahāravatoḥ | vyavahāravatām |
Locative | vyavahāravati | vyavahāravatoḥ | vyavahāravatsu |