Declension table of vyavahāramayūkhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vyavahāramayūkhaḥ | vyavahāramayūkhau | vyavahāramayūkhāḥ |
Vocative | vyavahāramayūkha | vyavahāramayūkhau | vyavahāramayūkhāḥ |
Accusative | vyavahāramayūkham | vyavahāramayūkhau | vyavahāramayūkhān |
Instrumental | vyavahāramayūkheṇa | vyavahāramayūkhābhyām | vyavahāramayūkhaiḥ vyavahāramayūkhebhiḥ |
Dative | vyavahāramayūkhāya | vyavahāramayūkhābhyām | vyavahāramayūkhebhyaḥ |
Ablative | vyavahāramayūkhāt | vyavahāramayūkhābhyām | vyavahāramayūkhebhyaḥ |
Genitive | vyavahāramayūkhasya | vyavahāramayūkhayoḥ | vyavahāramayūkhāṇām |
Locative | vyavahāramayūkhe | vyavahāramayūkhayoḥ | vyavahāramayūkheṣu |