Declension table of vyavahāramayūkha

Deva

MasculineSingularDualPlural
Nominativevyavahāramayūkhaḥ vyavahāramayūkhau vyavahāramayūkhāḥ
Vocativevyavahāramayūkha vyavahāramayūkhau vyavahāramayūkhāḥ
Accusativevyavahāramayūkham vyavahāramayūkhau vyavahāramayūkhān
Instrumentalvyavahāramayūkheṇa vyavahāramayūkhābhyām vyavahāramayūkhaiḥ vyavahāramayūkhebhiḥ
Dativevyavahāramayūkhāya vyavahāramayūkhābhyām vyavahāramayūkhebhyaḥ
Ablativevyavahāramayūkhāt vyavahāramayūkhābhyām vyavahāramayūkhebhyaḥ
Genitivevyavahāramayūkhasya vyavahāramayūkhayoḥ vyavahāramayūkhāṇām
Locativevyavahāramayūkhe vyavahāramayūkhayoḥ vyavahāramayūkheṣu

Compound vyavahāramayūkha -

Adverb -vyavahāramayūkham -vyavahāramayūkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria