Declension table of vyavahāraka

Deva

MasculineSingularDualPlural
Nominativevyavahārakaḥ vyavahārakau vyavahārakāḥ
Vocativevyavahāraka vyavahārakau vyavahārakāḥ
Accusativevyavahārakam vyavahārakau vyavahārakān
Instrumentalvyavahārakeṇa vyavahārakābhyām vyavahārakaiḥ vyavahārakebhiḥ
Dativevyavahārakāya vyavahārakābhyām vyavahārakebhyaḥ
Ablativevyavahārakāt vyavahārakābhyām vyavahārakebhyaḥ
Genitivevyavahārakasya vyavahārakayoḥ vyavahārakāṇām
Locativevyavahārake vyavahārakayoḥ vyavahārakeṣu

Compound vyavahāraka -

Adverb -vyavahārakam -vyavahārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria