Declension table of vyavahāragocaratva

Deva

NeuterSingularDualPlural
Nominativevyavahāragocaratvam vyavahāragocaratve vyavahāragocaratvāni
Vocativevyavahāragocaratva vyavahāragocaratve vyavahāragocaratvāni
Accusativevyavahāragocaratvam vyavahāragocaratve vyavahāragocaratvāni
Instrumentalvyavahāragocaratvena vyavahāragocaratvābhyām vyavahāragocaratvaiḥ
Dativevyavahāragocaratvāya vyavahāragocaratvābhyām vyavahāragocaratvebhyaḥ
Ablativevyavahāragocaratvāt vyavahāragocaratvābhyām vyavahāragocaratvebhyaḥ
Genitivevyavahāragocaratvasya vyavahāragocaratvayoḥ vyavahāragocaratvānām
Locativevyavahāragocaratve vyavahāragocaratvayoḥ vyavahāragocaratveṣu

Compound vyavahāragocaratva -

Adverb -vyavahāragocaratvam -vyavahāragocaratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria