Declension table of vyavāyin

Deva

NeuterSingularDualPlural
Nominativevyavāyi vyavāyinī vyavāyīni
Vocativevyavāyin vyavāyi vyavāyinī vyavāyīni
Accusativevyavāyi vyavāyinī vyavāyīni
Instrumentalvyavāyinā vyavāyibhyām vyavāyibhiḥ
Dativevyavāyine vyavāyibhyām vyavāyibhyaḥ
Ablativevyavāyinaḥ vyavāyibhyām vyavāyibhyaḥ
Genitivevyavāyinaḥ vyavāyinoḥ vyavāyinām
Locativevyavāyini vyavāyinoḥ vyavāyiṣu

Compound vyavāyi -

Adverb -vyavāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria