Declension table of vyavāya

Deva

MasculineSingularDualPlural
Nominativevyavāyaḥ vyavāyau vyavāyāḥ
Vocativevyavāya vyavāyau vyavāyāḥ
Accusativevyavāyam vyavāyau vyavāyān
Instrumentalvyavāyena vyavāyābhyām vyavāyaiḥ vyavāyebhiḥ
Dativevyavāyāya vyavāyābhyām vyavāyebhyaḥ
Ablativevyavāyāt vyavāyābhyām vyavāyebhyaḥ
Genitivevyavāyasya vyavāyayoḥ vyavāyānām
Locativevyavāye vyavāyayoḥ vyavāyeṣu

Compound vyavāya -

Adverb -vyavāyam -vyavāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria