Declension table of vyatyastapada

Deva

MasculineSingularDualPlural
Nominativevyatyastapadaḥ vyatyastapadau vyatyastapadāḥ
Vocativevyatyastapada vyatyastapadau vyatyastapadāḥ
Accusativevyatyastapadam vyatyastapadau vyatyastapadān
Instrumentalvyatyastapadena vyatyastapadābhyām vyatyastapadaiḥ vyatyastapadebhiḥ
Dativevyatyastapadāya vyatyastapadābhyām vyatyastapadebhyaḥ
Ablativevyatyastapadāt vyatyastapadābhyām vyatyastapadebhyaḥ
Genitivevyatyastapadasya vyatyastapadayoḥ vyatyastapadānām
Locativevyatyastapade vyatyastapadayoḥ vyatyastapadeṣu

Compound vyatyastapada -

Adverb -vyatyastapadam -vyatyastapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria