Declension table of ?vyatyastabhujī

Deva

FeminineSingularDualPlural
Nominativevyatyastabhujī vyatyastabhujyau vyatyastabhujyaḥ
Vocativevyatyastabhuji vyatyastabhujyau vyatyastabhujyaḥ
Accusativevyatyastabhujīm vyatyastabhujyau vyatyastabhujīḥ
Instrumentalvyatyastabhujyā vyatyastabhujībhyām vyatyastabhujībhiḥ
Dativevyatyastabhujyai vyatyastabhujībhyām vyatyastabhujībhyaḥ
Ablativevyatyastabhujyāḥ vyatyastabhujībhyām vyatyastabhujībhyaḥ
Genitivevyatyastabhujyāḥ vyatyastabhujyoḥ vyatyastabhujīnām
Locativevyatyastabhujyām vyatyastabhujyoḥ vyatyastabhujīṣu

Compound vyatyastabhuji - vyatyastabhujī -

Adverb -vyatyastabhuji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria