सुबन्तावली ?व्यत्यस्तभुजी

Roma

स्त्रीएकद्विबहु
प्रथमाव्यत्यस्तभुजी व्यत्यस्तभुज्यौ व्यत्यस्तभुज्यः
सम्बोधनम्व्यत्यस्तभुजि व्यत्यस्तभुज्यौ व्यत्यस्तभुज्यः
द्वितीयाव्यत्यस्तभुजीम् व्यत्यस्तभुज्यौ व्यत्यस्तभुजीः
तृतीयाव्यत्यस्तभुज्या व्यत्यस्तभुजीभ्याम् व्यत्यस्तभुजीभिः
चतुर्थीव्यत्यस्तभुज्यै व्यत्यस्तभुजीभ्याम् व्यत्यस्तभुजीभ्यः
पञ्चमीव्यत्यस्तभुज्याः व्यत्यस्तभुजीभ्याम् व्यत्यस्तभुजीभ्यः
षष्ठीव्यत्यस्तभुज्याः व्यत्यस्तभुज्योः व्यत्यस्तभुजीनाम्
सप्तमीव्यत्यस्तभुज्याम् व्यत्यस्तभुज्योः व्यत्यस्तभुजीषु

समास व्यत्यस्तभुजि व्यत्यस्तभुजी

अव्यय ॰व्यत्यस्तभुजि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria