Declension table of vyatyastabhuja

Deva

MasculineSingularDualPlural
Nominativevyatyastabhujaḥ vyatyastabhujau vyatyastabhujāḥ
Vocativevyatyastabhuja vyatyastabhujau vyatyastabhujāḥ
Accusativevyatyastabhujam vyatyastabhujau vyatyastabhujān
Instrumentalvyatyastabhujena vyatyastabhujābhyām vyatyastabhujaiḥ vyatyastabhujebhiḥ
Dativevyatyastabhujāya vyatyastabhujābhyām vyatyastabhujebhyaḥ
Ablativevyatyastabhujāt vyatyastabhujābhyām vyatyastabhujebhyaḥ
Genitivevyatyastabhujasya vyatyastabhujayoḥ vyatyastabhujānām
Locativevyatyastabhuje vyatyastabhujayoḥ vyatyastabhujeṣu

Compound vyatyastabhuja -

Adverb -vyatyastabhujam -vyatyastabhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria