Declension table of vyatyasta

Deva

NeuterSingularDualPlural
Nominativevyatyastam vyatyaste vyatyastāni
Vocativevyatyasta vyatyaste vyatyastāni
Accusativevyatyastam vyatyaste vyatyastāni
Instrumentalvyatyastena vyatyastābhyām vyatyastaiḥ
Dativevyatyastāya vyatyastābhyām vyatyastebhyaḥ
Ablativevyatyastāt vyatyastābhyām vyatyastebhyaḥ
Genitivevyatyastasya vyatyastayoḥ vyatyastānām
Locativevyatyaste vyatyastayoḥ vyatyasteṣu

Compound vyatyasta -

Adverb -vyatyastam -vyatyastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria