Declension table of vyatyāsa

Deva

MasculineSingularDualPlural
Nominativevyatyāsaḥ vyatyāsau vyatyāsāḥ
Vocativevyatyāsa vyatyāsau vyatyāsāḥ
Accusativevyatyāsam vyatyāsau vyatyāsān
Instrumentalvyatyāsena vyatyāsābhyām vyatyāsaiḥ vyatyāsebhiḥ
Dativevyatyāsāya vyatyāsābhyām vyatyāsebhyaḥ
Ablativevyatyāsāt vyatyāsābhyām vyatyāsebhyaḥ
Genitivevyatyāsasya vyatyāsayoḥ vyatyāsānām
Locativevyatyāse vyatyāsayoḥ vyatyāseṣu

Compound vyatyāsa -

Adverb -vyatyāsam -vyatyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria