Declension table of vyatirikta

Deva

MasculineSingularDualPlural
Nominativevyatiriktaḥ vyatiriktau vyatiriktāḥ
Vocativevyatirikta vyatiriktau vyatiriktāḥ
Accusativevyatiriktam vyatiriktau vyatiriktān
Instrumentalvyatiriktena vyatiriktābhyām vyatiriktaiḥ vyatiriktebhiḥ
Dativevyatiriktāya vyatiriktābhyām vyatiriktebhyaḥ
Ablativevyatiriktāt vyatiriktābhyām vyatiriktebhyaḥ
Genitivevyatiriktasya vyatiriktayoḥ vyatiriktānām
Locativevyatirikte vyatiriktayoḥ vyatirikteṣu

Compound vyatirikta -

Adverb -vyatiriktam -vyatiriktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria