सुबन्तावली व्यतिरेकालङ्कार

Roma

पुमान्एकद्विबहु
प्रथमाव्यतिरेकालङ्कारः व्यतिरेकालङ्कारौ व्यतिरेकालङ्काराः
सम्बोधनम्व्यतिरेकालङ्कार व्यतिरेकालङ्कारौ व्यतिरेकालङ्काराः
द्वितीयाव्यतिरेकालङ्कारम् व्यतिरेकालङ्कारौ व्यतिरेकालङ्कारान्
तृतीयाव्यतिरेकालङ्कारेण व्यतिरेकालङ्काराभ्याम् व्यतिरेकालङ्कारैः व्यतिरेकालङ्कारेभिः
चतुर्थीव्यतिरेकालङ्काराय व्यतिरेकालङ्काराभ्याम् व्यतिरेकालङ्कारेभ्यः
पञ्चमीव्यतिरेकालङ्कारात् व्यतिरेकालङ्काराभ्याम् व्यतिरेकालङ्कारेभ्यः
षष्ठीव्यतिरेकालङ्कारस्य व्यतिरेकालङ्कारयोः व्यतिरेकालङ्काराणाम्
सप्तमीव्यतिरेकालङ्कारे व्यतिरेकालङ्कारयोः व्यतिरेकालङ्कारेषु

समास व्यतिरेकालङ्कार

अव्यय ॰व्यतिरेकालङ्कारम् ॰व्यतिरेकालङ्कारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria