Declension table of vyatikrama

Deva

MasculineSingularDualPlural
Nominativevyatikramaḥ vyatikramau vyatikramāḥ
Vocativevyatikrama vyatikramau vyatikramāḥ
Accusativevyatikramam vyatikramau vyatikramān
Instrumentalvyatikrameṇa vyatikramābhyām vyatikramaiḥ vyatikramebhiḥ
Dativevyatikramāya vyatikramābhyām vyatikramebhyaḥ
Ablativevyatikramāt vyatikramābhyām vyatikramebhyaḥ
Genitivevyatikramasya vyatikramayoḥ vyatikramāṇām
Locativevyatikrame vyatikramayoḥ vyatikrameṣu

Compound vyatikrama -

Adverb -vyatikramam -vyatikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria