Declension table of vyatikarita

Deva

MasculineSingularDualPlural
Nominativevyatikaritaḥ vyatikaritau vyatikaritāḥ
Vocativevyatikarita vyatikaritau vyatikaritāḥ
Accusativevyatikaritam vyatikaritau vyatikaritān
Instrumentalvyatikaritena vyatikaritābhyām vyatikaritaiḥ vyatikaritebhiḥ
Dativevyatikaritāya vyatikaritābhyām vyatikaritebhyaḥ
Ablativevyatikaritāt vyatikaritābhyām vyatikaritebhyaḥ
Genitivevyatikaritasya vyatikaritayoḥ vyatikaritānām
Locativevyatikarite vyatikaritayoḥ vyatikariteṣu

Compound vyatikarita -

Adverb -vyatikaritam -vyatikaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria