Declension table of vyatiṣakta

Deva

NeuterSingularDualPlural
Nominativevyatiṣaktam vyatiṣakte vyatiṣaktāni
Vocativevyatiṣakta vyatiṣakte vyatiṣaktāni
Accusativevyatiṣaktam vyatiṣakte vyatiṣaktāni
Instrumentalvyatiṣaktena vyatiṣaktābhyām vyatiṣaktaiḥ
Dativevyatiṣaktāya vyatiṣaktābhyām vyatiṣaktebhyaḥ
Ablativevyatiṣaktāt vyatiṣaktābhyām vyatiṣaktebhyaḥ
Genitivevyatiṣaktasya vyatiṣaktayoḥ vyatiṣaktānām
Locativevyatiṣakte vyatiṣaktayoḥ vyatiṣakteṣu

Compound vyatiṣakta -

Adverb -vyatiṣaktam -vyatiṣaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria