Declension table of vyathāpaha

Deva

NeuterSingularDualPlural
Nominativevyathāpaham vyathāpahe vyathāpahāni
Vocativevyathāpaha vyathāpahe vyathāpahāni
Accusativevyathāpaham vyathāpahe vyathāpahāni
Instrumentalvyathāpahena vyathāpahābhyām vyathāpahaiḥ
Dativevyathāpahāya vyathāpahābhyām vyathāpahebhyaḥ
Ablativevyathāpahāt vyathāpahābhyām vyathāpahebhyaḥ
Genitivevyathāpahasya vyathāpahayoḥ vyathāpahānām
Locativevyathāpahe vyathāpahayoḥ vyathāpaheṣu

Compound vyathāpaha -

Adverb -vyathāpaham -vyathāpahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria