Declension table of vyathāpaha

Deva

MasculineSingularDualPlural
Nominativevyathāpahaḥ vyathāpahau vyathāpahāḥ
Vocativevyathāpaha vyathāpahau vyathāpahāḥ
Accusativevyathāpaham vyathāpahau vyathāpahān
Instrumentalvyathāpahena vyathāpahābhyām vyathāpahaiḥ vyathāpahebhiḥ
Dativevyathāpahāya vyathāpahābhyām vyathāpahebhyaḥ
Ablativevyathāpahāt vyathāpahābhyām vyathāpahebhyaḥ
Genitivevyathāpahasya vyathāpahayoḥ vyathāpahānām
Locativevyathāpahe vyathāpahayoḥ vyathāpaheṣu

Compound vyathāpaha -

Adverb -vyathāpaham -vyathāpahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria