Declension table of vyathākara

Deva

NeuterSingularDualPlural
Nominativevyathākaram vyathākare vyathākarāṇi
Vocativevyathākara vyathākare vyathākarāṇi
Accusativevyathākaram vyathākare vyathākarāṇi
Instrumentalvyathākareṇa vyathākarābhyām vyathākaraiḥ
Dativevyathākarāya vyathākarābhyām vyathākarebhyaḥ
Ablativevyathākarāt vyathākarābhyām vyathākarebhyaḥ
Genitivevyathākarasya vyathākarayoḥ vyathākarāṇām
Locativevyathākare vyathākarayoḥ vyathākareṣu

Compound vyathākara -

Adverb -vyathākaram -vyathākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria