Declension table of vyasta

Deva

NeuterSingularDualPlural
Nominativevyastam vyaste vyastāni
Vocativevyasta vyaste vyastāni
Accusativevyastam vyaste vyastāni
Instrumentalvyastena vyastābhyām vyastaiḥ
Dativevyastāya vyastābhyām vyastebhyaḥ
Ablativevyastāt vyastābhyām vyastebhyaḥ
Genitivevyastasya vyastayoḥ vyastānām
Locativevyaste vyastayoḥ vyasteṣu

Compound vyasta -

Adverb -vyastam -vyastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria