Declension table of vyasanin

Deva

NeuterSingularDualPlural
Nominativevyasani vyasaninī vyasanīni
Vocativevyasanin vyasani vyasaninī vyasanīni
Accusativevyasani vyasaninī vyasanīni
Instrumentalvyasaninā vyasanibhyām vyasanibhiḥ
Dativevyasanine vyasanibhyām vyasanibhyaḥ
Ablativevyasaninaḥ vyasanibhyām vyasanibhyaḥ
Genitivevyasaninaḥ vyasaninoḥ vyasaninām
Locativevyasanini vyasaninoḥ vyasaniṣu

Compound vyasani -

Adverb -vyasani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria