Declension table of vyasanakara

Deva

NeuterSingularDualPlural
Nominativevyasanakaram vyasanakare vyasanakarāṇi
Vocativevyasanakara vyasanakare vyasanakarāṇi
Accusativevyasanakaram vyasanakare vyasanakarāṇi
Instrumentalvyasanakareṇa vyasanakarābhyām vyasanakaraiḥ
Dativevyasanakarāya vyasanakarābhyām vyasanakarebhyaḥ
Ablativevyasanakarāt vyasanakarābhyām vyasanakarebhyaḥ
Genitivevyasanakarasya vyasanakarayoḥ vyasanakarāṇām
Locativevyasanakare vyasanakarayoḥ vyasanakareṣu

Compound vyasanakara -

Adverb -vyasanakaram -vyasanakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria