Declension table of vyasanakara

Deva

MasculineSingularDualPlural
Nominativevyasanakaraḥ vyasanakarau vyasanakarāḥ
Vocativevyasanakara vyasanakarau vyasanakarāḥ
Accusativevyasanakaram vyasanakarau vyasanakarān
Instrumentalvyasanakareṇa vyasanakarābhyām vyasanakaraiḥ vyasanakarebhiḥ
Dativevyasanakarāya vyasanakarābhyām vyasanakarebhyaḥ
Ablativevyasanakarāt vyasanakarābhyām vyasanakarebhyaḥ
Genitivevyasanakarasya vyasanakarayoḥ vyasanakarāṇām
Locativevyasanakare vyasanakarayoḥ vyasanakareṣu

Compound vyasanakara -

Adverb -vyasanakaram -vyasanakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria