Declension table of vyartha

Deva

MasculineSingularDualPlural
Nominativevyarthaḥ vyarthau vyarthāḥ
Vocativevyartha vyarthau vyarthāḥ
Accusativevyartham vyarthau vyarthān
Instrumentalvyarthena vyarthābhyām vyarthaiḥ vyarthebhiḥ
Dativevyarthāya vyarthābhyām vyarthebhyaḥ
Ablativevyarthāt vyarthābhyām vyarthebhyaḥ
Genitivevyarthasya vyarthayoḥ vyarthānām
Locativevyarthe vyarthayoḥ vyartheṣu

Compound vyartha -

Adverb -vyartham -vyarthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria