Declension table of vyapekṣita

Deva

NeuterSingularDualPlural
Nominativevyapekṣitam vyapekṣite vyapekṣitāni
Vocativevyapekṣita vyapekṣite vyapekṣitāni
Accusativevyapekṣitam vyapekṣite vyapekṣitāni
Instrumentalvyapekṣitena vyapekṣitābhyām vyapekṣitaiḥ
Dativevyapekṣitāya vyapekṣitābhyām vyapekṣitebhyaḥ
Ablativevyapekṣitāt vyapekṣitābhyām vyapekṣitebhyaḥ
Genitivevyapekṣitasya vyapekṣitayoḥ vyapekṣitānām
Locativevyapekṣite vyapekṣitayoḥ vyapekṣiteṣu

Compound vyapekṣita -

Adverb -vyapekṣitam -vyapekṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria