सुबन्तावली व्यपगत

Roma

पुमान्एकद्विबहु
प्रथमाव्यपगतः व्यपगतौ व्यपगताः
सम्बोधनम्व्यपगत व्यपगतौ व्यपगताः
द्वितीयाव्यपगतम् व्यपगतौ व्यपगतान्
तृतीयाव्यपगतेन व्यपगताभ्याम् व्यपगतैः व्यपगतेभिः
चतुर्थीव्यपगताय व्यपगताभ्याम् व्यपगतेभ्यः
पञ्चमीव्यपगतात् व्यपगताभ्याम् व्यपगतेभ्यः
षष्ठीव्यपगतस्य व्यपगतयोः व्यपगतानाम्
सप्तमीव्यपगते व्यपगतयोः व्यपगतेषु

समास व्यपगत

अव्यय ॰व्यपगतम् ॰व्यपगतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria