Declension table of vyapadeśa

Deva

MasculineSingularDualPlural
Nominativevyapadeśaḥ vyapadeśau vyapadeśāḥ
Vocativevyapadeśa vyapadeśau vyapadeśāḥ
Accusativevyapadeśam vyapadeśau vyapadeśān
Instrumentalvyapadeśena vyapadeśābhyām vyapadeśaiḥ vyapadeśebhiḥ
Dativevyapadeśāya vyapadeśābhyām vyapadeśebhyaḥ
Ablativevyapadeśāt vyapadeśābhyām vyapadeśebhyaḥ
Genitivevyapadeśasya vyapadeśayoḥ vyapadeśānām
Locativevyapadeśe vyapadeśayoḥ vyapadeśeṣu

Compound vyapadeśa -

Adverb -vyapadeśam -vyapadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria