Declension table of vyakṣa

Deva

MasculineSingularDualPlural
Nominativevyakṣaḥ vyakṣau vyakṣāḥ
Vocativevyakṣa vyakṣau vyakṣāḥ
Accusativevyakṣam vyakṣau vyakṣān
Instrumentalvyakṣeṇa vyakṣābhyām vyakṣaiḥ vyakṣebhiḥ
Dativevyakṣāya vyakṣābhyām vyakṣebhyaḥ
Ablativevyakṣāt vyakṣābhyām vyakṣebhyaḥ
Genitivevyakṣasya vyakṣayoḥ vyakṣāṇām
Locativevyakṣe vyakṣayoḥ vyakṣeṣu

Compound vyakṣa -

Adverb -vyakṣam -vyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria