Declension table of vyajana

Deva

NeuterSingularDualPlural
Nominativevyajanam vyajane vyajanāni
Vocativevyajana vyajane vyajanāni
Accusativevyajanam vyajane vyajanāni
Instrumentalvyajanena vyajanābhyām vyajanaiḥ
Dativevyajanāya vyajanābhyām vyajanebhyaḥ
Ablativevyajanāt vyajanābhyām vyajanebhyaḥ
Genitivevyajanasya vyajanayoḥ vyajanānām
Locativevyajane vyajanayoḥ vyajaneṣu

Compound vyajana -

Adverb -vyajanam -vyajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria