Declension table of vyaja

Deva

MasculineSingularDualPlural
Nominativevyajaḥ vyajau vyajāḥ
Vocativevyaja vyajau vyajāḥ
Accusativevyajam vyajau vyajān
Instrumentalvyajena vyajābhyām vyajaiḥ vyajebhiḥ
Dativevyajāya vyajābhyām vyajebhyaḥ
Ablativevyajāt vyajābhyām vyajebhyaḥ
Genitivevyajasya vyajayoḥ vyajānām
Locativevyaje vyajayoḥ vyajeṣu

Compound vyaja -

Adverb -vyajam -vyajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria